DiscoverHinduism History Practices Mantras
Hinduism History Practices Mantras

Hinduism History Practices Mantras

Author: Venkata Ramanan

Subscribed: 34Played: 501
Share

Description

Sanatan Dharma, aka Hinduism, was present throughout the world in ancient days. One can find evidence of this in almost all the countries. In the forthcoming Podcasts, I shall be sharing researched information on this point. For more detailed information on this subject,you may visit www.ramanisblog.in
258 Episodes
Reverse
Surya Upanishad

Surya Upanishad

2025-10-0205:22

अथर्ववेदीय सामान्योपनिषत् । सूदितस्वातिरिक्तारिसूरिनन्दात्मभावितम् । सूर्यनारायणाकारं नौमि चित्सूर्यवैभवम् ॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ अथ सूर्याथर्वाङ्गिरसं व्याख्यास्यामः । ब्रह्मा ऋषिः । गायत्री छन्दः । आदित्यो देवता । हंसः सोऽहमग्निनारायणयुक्तं बीजम् । हृल्लेखा शक्तिः । वियदादिसर्गसंयुक्तं कीलकम् । चतुर्विधपुरुषार्थसिद्ध्यर्थे विनियोगः । षट्स्वरारूढेन बीजेन षडङ्गं रक्ताम्बुजसंस्थितम् । सप्ताश्वरथिनं हिरण्यवर्णं चतुर्भुजं पद्मद्वयाभयवरदहस्तं कालचक्रप्रणेतारं श्रीसूर्यनारायणं य एवं वेद स वै ब्राह्मणः । ॐ भूर्भुवःसुवः । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । सूर्य आत्मा जगतस्तस्थुषश्च । सूर्याद्वै खल्विमानि भूतानि जायन्ते । सूर्याद्यज्ञः पर्जन्योऽन्नमात्मा नमस्त आदित्य । त्वमेव प्रत्यक्षं कर्मकर्तासि । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं विष्णुरसि । त्वमेव प्रत्यक्षं रुद्रोऽसि । त्वमेव प्रत्यक्षमृगसि । त्वमेव प्रत्यक्षं यजुरसि । त्वमेव प्रत्यक्षं सामासि । त्वमेव प्रत्यक्षमथर्वासि । त्वमेव सर्वं छन्दोऽसि । आदित्याद्वायुर्जायते । आदित्याद्भूमिर्जायते । आदित्यादापो जायन्ते । आदित्याज्ज्योतिर्जायते । आदित्याद्व्योम दिशो जायन्ते । आदित्याद्देवा जायन्ते । आदित्याद्वेदा जायन्ते । आदित्यो वा एष एतन्मण्डलं तपति । असावादित्यो ब्रह्म । आदित्योऽन्तःकरणमनोबुद्धिचित्ताहङ्काराः । आदित्यो वै व्यानः समानोदानोऽपानः प्राणः । आदित्यो वै श्रोत्रत्वक्चक्षूरसनघ्राणाः । आदित्यो वै वाक्पाणिपादपायूपस्थाः । आदित्यो वै शब्दस्पर्शरूपरसगन्धाः । आदित्यो वै वचनादानागमनविसर्गानन्दाः । आनन्दमयो ज्ञानमयो विज्ञानानमय आदित्यः । नमो मित्राय भानवे मृत्योर्मा पाहि । भ्राजिष्णवे विश्वहेतवे नमः । सूर्याद्भवन्ति भूतानि सूर्येण पालितानि तु । सूर्ये लयं प्राप्नुवन्ति यः सूर्यः सोऽहमेव च । चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः । चक्षुर्धाता दधातु नः । आदित्याय विद्महे सहस्रकिरणाय धीमहि । तन्नः सूर्यः प्रचोदयात् । सविता पश्चात्तात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् । सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः । ॐइत्येकाक्षरं ब्रह्म । घृणिरिति द्वे अक्षरे । सूर्य इत्यक्षरद्वयम् । आदित्य इति त्रीण्यक्षराणि । एतस्यैव सूर्यस्याष्टाक्षरो मनुः । यः सदाहरहर्जपति स वै ब्राह्मणो भवति स वै ब्राह्मणो भवति । सूर्याभिमुखो जप्त्वा महाव्याधिभयात्प्रमुच्यते । अलक्ष्मीर्नश्यति । अभक्ष्यभक्षणात्पूतो भवति । अगम्यागमनात्पूतो भवति । पतितसम्भाषणात्पूतो भवति । असत्सम्भाषणात्पूतो भवति । मध्याह्ने सूराभिमुखः पठेत् । सद्योत्पन्नपञ्चमहापातकात्प्रमुच्यते । सैषां सावित्रीं विद्यां न किञ्चिदपि न कस्मैचित्प्रशंसयेत् । य एतां महाभागः प्रातः पठति स भाग्यवाञ्जायते । पशून्विन्दति । वेदार्थं लभते । त्रिकालमेतज्जप्त्वा क्रतुशतफलमवाप्नोति । यो हस्तादित्ये जपति स महामृत्युं तरति य एवं वेद ॥ इत्युपनिषत् ॥ हरिः ॐ भद्रं कर्णेभिरिति शान्तिः ॥ इति सूर्योपनिषत्समाप्ता ॥
dhyānaṃ nagādhīśvara viṣtrāṃ phaṇi phaṇōttṃsōru ratnāvaḻī bhāsvad dēha latāṃ nibh'u nētrayōdbhāsitām । mālā kumbha kapāla nīraja karāṃ chandrā ardha chūḍhāmbarāṃ sarvēśvara bhairavāṅga nilayāṃ padmāvatīchintayē ॥ ṛṣiruvācha ॥1॥ ityākarṇya vachō dēvyāḥ sa dūtō'marṣapūritaḥ । samāchaṣṭa samāgamya daityarājāya vistarāt ॥ 2 ॥ tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ । sa krōdhaḥ prāha daityānāmadhipaṃ dhūmralōchanam ॥3॥ hē dhūmralōchanāśu tvaṃ svasainya parivāritaḥ। tāmānaya ballādduṣṭāṃ kēśākarṣaṇa vihvalām ॥4॥ tatparitrāṇadaḥ kaśchidyadi vōttiṣṭhatē'paraḥ। sa hantavyō'marōvāpi yakṣō gandharva ēva vā ॥5॥ ṛṣiruvācha ॥6॥ tēnājñaptastataḥ śīghraṃ sa daityō dhūmralōchanaḥ। vṛtaḥ ṣaṣṭyā sahasrāṇāṃ asurāṇāndrutaṃyamau ॥6॥ na dṛṣṭvā tāṃ tatō dēvīṃ tuhināchala saṃsthitāṃ। jagādōchchaiḥ prayāhīti mūlaṃ śumbaniśumbhayōḥ ॥8॥ na chētprītyādya bhavatī madbhartāramupaiṣyati tatō balānnayāmyēṣa kēśākarṣaṇavihvalām ॥9॥ dēvyuvācha ॥10॥ daityēśvarēṇa prahitō balavānbalasaṃvṛtaḥ। balānnayasi māmēvaṃ tataḥ kiṃ tē karōmyaham ॥11॥ -- Devi Mahatmyam Durga Saptasati Chapter 6 Read full text in Vignanam App: https://vignanam.page.link/T3xsJ2BwFurMu5qRA
What is Sri Vidya? How is it diff6from other Spiritual practices? What are the benefits? What are the texts to follow?
Bhagavahi Bhagaguhye Bhagayoni Bhaganipatini Sarvabhagavashankari Bhagaroope Nityaklinne Bhagaswaroope Sarvani Bhagani Mehyayanaya Varade Rete Surete Bhagaklinne Klinnadrave Kledaya Dravaya Amoghe Bhagavichche Kshubha Kshobhaya Sarva Sattvan Bhageshwari Aim Blum Jem Blum Bhem Blum Moem Blum Hem Blum Hem Klinne Sarvani Bhagani Me Vashamanaya Streem Hara Blem Hreem Am Bhagamalini Nitya Shreepadukam Pujayami more details https://ramanisblog.in/2023/10/09/nithya-devathas-position-in-sri-chakra-mantras-description/ Tarpayami Namah.
Fifth Chapter of Sree Durga Sapthasathi is chanted here.It is called Devi Dhootha Samvadha.This contains the famous Sloka ' Yaa Devi Sarva Bhooteshu ' अस्य श्री उत्तरचरित्रस्य रुद्र ऋषिः । श्री महासरस्वती देवता । अनुष्टुप्छन्धः ।भीमा शक्तिः । भ्रामरी बीजम् । सूर्यस्तत्वम् । सामवेदः । स्वरूपम् । श्री महासरस्वतिप्रीत्यर्थे । उत्तरचरित्रपाठे विनियोगः ॥ ध्यानं घण्टाशूलहलानि शङ्ख मुसले चक्रं धनुः सायकं हस्ताब्जैर्धदतीं घनान्तविलसच्छीतांशुतुल्यप्रभां गौरी देह समुद्भवां त्रिजगतां आधारभूतां महा पूर्वामत्र सरस्वती मनुभजे शुम्भादिदैत्यार्दिनीं॥ ॥ऋषिरुवाच॥ ॥ 1 ॥ पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः त्रैलोक्यं यज्ञ्य भागाश्च हृता मदबलाश्रयात् ॥2॥ तावेव सूर्यतां तद्वदधिकारं तथैन्दवं कौबेरमथ याम्यं चक्रान्ते वरुणस्य च तावेव पवनर्द्धिऽं च चक्रतुर्वह्नि कर्मच ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ॥3॥ हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृता। महासुराभ्यां तां देवीं संस्मरन्त्यपराजितां ॥4॥ तयास्माकं वरो दत्तो यधापत्सु स्मृताखिलाः। भवतां नाशयिष्यामि तत्क्षणात्परमापदः ॥5॥ इतिकृत्वा मतिं देवा हिमवन्तं नगेश्वरं। जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥6॥ देवा ऊचुः नमो देव्यै महादेव्यै शिवायै सततं नमः। नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां ॥6॥ रौद्राय नमो नित्यायै गौर्यै धात्र्यै नमो नमः ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥8॥ कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः। नैरृत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः ॥9॥ दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥10॥ अतिसौम्यतिरौद्रायै नतास्तस्यै नमो नमः नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥11॥ यादेवी सर्वभूतेषू विष्णुमायेति शब्धिता। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥12 यादेवी सर्वभूतेषू चेतनेत्यभिधीयते। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥13॥ यादेवी सर्वभूतेषू बुद्धिरूपेण संस्थिता। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥14॥ -- देवी माहात्म्यं दुर्गा सप्तशति पञ्चमोऽध्यायः Read full text in Vignanam App: https://vignanam.page.link/QnjvcZp36GSPGccd9
SivaH SaktiH kaamaH kShitir atha raviH Seeta kiraNa smarO haMsaH Sakran tadasu ca paraa maara harayaH amee hRullEkhaabhis tisRubhir avasaanEShu ghaTitaa bhajantE varNaan tE tava Janani naamaa vayavahataam This is 32nd Mantra from Soundarya Lahari 1.Shiva, 2 Shakti, 3, Kama or Manmatha, 4, Kshiti, the Earth, 5. Ravi, the Sun, 6. Sheetakirana, the Moon, 7. Smara, again Manmatha, 8.Hamsah, Swan, 9. Shakra is Indra, 10. Para is Brahma, 11, Maara, again Manmatha, 12, Harayah, Hari, Vishnu. Though the 12 th name indicates literally HARA, Sri Lakshmidhara in his Bhashya refer this to Hari, the Vishnu. It is also likely that original text of this mantra would have been as HariH instead of HarayaH. These 12 represents 12 Seed syllables, divided into three groups and when Hreem seed Syllable is added to these three groups, O Janani, forms your Mantra, Panchadashi.
शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः ॥ ध्यानं कालाभ्राभां कटाक्षैर् अरि कुल भयदां मौलि बद्धेन्दु रेखां शङ्ख-चक्रं कृपाणं त्रिशिखमपि करै-रुद्वहन्तीं त्रिनेऱ्त्रम् । सिंह स्कन्दाधिरूढां त्रिभुवन-मखिलं तेजसा पूरयन्तीं ध्याये-द्दुर्गां जयाख्यां त्रिदश-परिवृतां सेवितां सिद्धि कामैः ॥ ऋषिरुवाच ॥1॥ शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या । तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ 2 ॥ देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्तिसमूहमूर्त्या । तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातुशुभानि सा नः ॥3॥ यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च नहि वक्तुमलं बलं च । सा चण्डिकाऽखिल जगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु ॥4॥ या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः । श्रद्था सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् ॥5॥ किं वर्णयाम तवरूप मचिन्त्यमेतत् किञ्चातिवीर्यमसुरक्षयकारि भूरि । किं चाहवेषु चरितानि तवात्भुतानि सर्वेषु देव्यसुरदेवगणादिकेषु । ॥6॥ हेतुः समस्तजगतां त्रिगुणापि दोषैः न ज्ञायसे हरिहरादिभिरव्यपारा । सर्वाश्रयाखिलमिदं जगदंशभूतं अव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥6॥ यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि । स्वाहासि वै पितृ गणस्य च तृप्ति हेतु रुच्चार्यसे त्वमत एव जनैः स्वधाच ॥8॥ या मुक्तिहेतुरविचिन्त्य महाव्रता त्वं अभ्यस्यसे सुनियतेन्द्रियतत्वसारैः । मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै र्विद्याऽसि सा भगवती परमा हि देवि ॥9॥ शब्दात्मिका सुविमलर्ग्यजुषां निधानं मुद्गीथरम्यपदपाठवतां च साम्नाम् । देवी त्रयी भगवती भवभावनाय वार्तासि सर्व जगतां परमार्तिहन्त्री ॥10॥ मेधासि देवि विदिताखिलशास्त्रसारा दुर्गाऽसि दुर्गभवसागरसनौरसङ्गा । श्रीः कैट भारिहृदयैककृताधिवासा -- देवी माहात्म्यं दुर्गा सप्तशति चतुर्थोऽध्यायः Read full text in Vignanam App: https://vignanam.page.link/uFGrRwDntUzyBumA8
The Poorva Bhaga of Sree Lalitha Sahasranama is chanted here. This is to be chanted before Nyasa and itvis mandatory to recite this and the Palasruthi with Sree Lalitha Sahasranama parayana. This chapter is in the form of a dialogue between Sree Hayagriva and Agastya. The orgin, procedure and general Benefits of Sree Lalitha Sahasranama chanting is mentioned here.
Chanting of Madhyama Charitra of Devi Mahaatmiya Chaper 2 Dweethiyodhyaya. ma . Mahishasura Sainya Vadha,the Annihilation of the armies of Mahishasura is described
Madhukaidab Vadha Prathama Charitra Chanting of Sree Devi Mahatmiya/ Durga Sapthasathi
Navakshari Vivechanam of Durga Saptashati Chanting
Raatri Suktha
How and Why Sanatan Dharma Came Into Being Reasons are explained in the podcast
This part of Durga Sapthasathi,Devi Mahatmiya describes the Destruction of Mahishasura by Devi. I shall be uploading meaning for each sloka shortly
How mantras Grant one prosperity is explained.
Sree Durga Sapthasathi Keelakam.This describes the Days on which one can chant and the benefits of chanting Durga Sapthasathi
Arkala Stotram beseeches Devi to Grant us various aspects of Prosperity,,Wealth,Health,Fame ..among others.
Durga Sapthasathi Devi Kavacham Chapter 1 . First chapter describes and places Devi's in various parts of our body as an Armour to protect us.I shall be uploading meanings of each sloka shortly
Chapter 13 of Sree Durga Sapthasathi,Devi Mahatmiya chanting uchadana and chandas are to be given importance
Sree Durga Sapthasath,Devi Mahatmiyai Chapter 12 Palasruthi Durga Saptashati is a powerful Mantra for invoking the blessings of the Devi The twelfth chaper is chanted here.( Dwadasoyadhyaya) .This lists the benefits that accrue whe one recites the Durga Sapthasathi.
loading
Comments