Discover
Mukesh Kumar Soni
32 Episodes
Reverse
The ultimate Goal of Life
Must listen
अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्।।2.36।।
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति।।4.38।।
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत।
सर्वभूतानि संमोहं सर्गे यान्ति परन्तप।।7.27।।
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः।।10.8।।
निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामाः।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै
र्गच्छन्त्यमूढाः पदमव्ययं तत्।।15.5।।
Motivation for life
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः।।6.47।।
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः।।7.30।।
वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्पुण्यफलं प्रदिष्टम्।
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम्।।8.28।।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः।।9.34।।
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्।।10.42।।
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्।।7.21।।
तेषामहं समुद्धर्ता मृत्युसंसारसागरात्।
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम्।।12.7।।
अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः।।13.25
सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम्।।14.5।।
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः।।15.10।।
Great Motivation
Every day
उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत्।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः।।6.5।।
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते।
नहि कल्याणकृत्कश्िचद्दुर्गतिं तात गच्छति।।6.40।।
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्।
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ।।14.6।।
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः।
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः।।16.10।।
यातयामं गतरसं पूति पर्युषितं च यत्।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्।।17.10।।
आपकी हर समस्या का समाधान
शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः।।2.40।।
shauchat svanggajugupsa parairasansargah
सत्त्वशुद्धिसौमनस्यैकग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च।।2.41।।
sattvashuddhisaumanasyaikagryendriyajayatmadars
hanayojnatvani cha
संतोषादनुत्तमः सुखलाभः।।2.42।।
santoshad anuttamah sukhalabhah
कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः।।2.43।।
kayendriyasiddhirashuddhikshayat tapasah
स्वाध्यायादिष्टदेवतासंप्रयोगः।।2.44।।
svadhyayad ishtadevatasanprayogah
समाधिसिद्धिरीश्वरप्रणिधानात्।।2.45।।
samadhisiddhirishvarapranidhanat
स्थिरसुखमासनम्।।2.46।।
sthirasukham aasanam
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम्।।2.47।।
prayatnashaithilyanantasamapattibhyam
ततो द्वंद्वानभिघातः।।2.48।।
tato dvandvanabhighatah
तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः।।2.49।।
tasmin sati shvasaprashvasayorgativichchhedah
pranayamah
बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्यामि परिदृष्टो दीर्घसूक्ष्मः।।2.50।।
bahyabhyantarastambhavrittih
deshakalasankhyabhih paridrishto dirghasookshmah
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः।।2.51।।
bahyabhyantaravishayakshepi chaturthah
ततः क्षीयते प्रकाशावरणम्।।2.52।।
tatah khiyte prakashavarnam
धारणासु च योग्यता मनसः।।2.53।।
dharanasu ch yojnata manasah
स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः।।2.54।।
svasvavishayasanprayoge chittasy svaroopanukar
ivendriyanan pratyaharah
ततः परमावश्यतेन्द्रियाणाम्।।2.55।।
tatah parmavasytendriyanam
मोटिवेशनल स्टोरी
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा।।2.27।।
tasya saptadhaa prantabhoomih prajna
योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः।।2.28।।
yogangganushthanad ashuddhikshaye jnanadiptira
vivekakhyate
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि।।2.29।।
yamaniyamasanapranayamapratyaharadharanadhy
anasamadhayo-a-shtava anggani
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः।।2.30।।
ahinsasatyasteyabrahmacharyaparigraha yamah
जातिदेशकालसमयानवच्छिन्ना सार्वभौमा महाव्रतम्।।2.31।।
jatideshakalasamayanavachchhinnah
sarvabhauma mahavratam
शौचसंतोषतपः स्वाध्यायेश्वरप्रणिधानानि नियमाः।।2.32।।
shauchasantoshatapahsvadhyayeshvara-
pranidhanani niyamah
वितर्कबाधने प्रतिपक्षभावनम्।।2.33।।
vitarkabadhane pratipakshabhavanam
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्।।2.34।।
vitarkaa hinsadayah kritakaritanumodita
lobhakrodhamohapoorvaka
mridumadhyadhimatra duhkhajnananantafala iti
pratipakshabhavanam
अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः।।2.35।।
ahimsapratishthayam tatsannidhau vairatyagah
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम्।।2.36।।
satyapratishthayam kriyafalashrayatvam
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम्।।2.37।।
asteyapratishthayam sarvaratnopasthanam
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः।।2.38।।
brahmacharyapratishthayam viryalabhah
अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः।।2.39।।
aparigrahasthairye janmakathantasanbodhah
Hindi kavita
मेरा कमरा छोटा है,
पर दो-दो है इसके दरवाजे
एक खुला है दूजा है बंद
पर बंद दरवाजा ही है मेरी पसंद
मैं बार-बार इससे होकर गुजरना चाहता हूं
और इसके लिए अपना पूरा जोर लगाता हूं
पर कमबख्त खुलता ही नहीं
और जो खुला है
वह मुझे देख हंसता है और कहता है
देखते क्यों नहीं मुझे अपनी आंखों से?
छूते क्यों नहीं मुझे अपनी हाथों से?
आखिर क्यों मुझसे होकर नहीं जाते?
बात क्या है जो मुझसे छुपाते?
अब हे प्रभु मुझे बताओ
मैं किस दरवाजे से होकर बाहर जाऊं
और अपने जीवन को सफल बनाऊं।
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात्।।2.14।।
te hladaparitapafalah punyapunyahetutvat
परिणाम तापसंस्कार दुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः।।2.15।।
parinamatapasanskaraduhkhairgunnavritti -virodhaccha duhkham eva sarvan vivekinah
हेयं दुःखमनागतम्।।2.16।।
heyan duhkham anagatam
द्रष्टृदृश्ययोः संयोगो हेयहेतुः।।2.17।।
drashtridrishyayoh sanyogo heyahetuh
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम्।।2.18।।
prakashakriyasthitishilan bhootendriyatmakan
bhogapavargarthan drishyam
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि।।2.19।।
visheshavisheshalinggamatralinggani
gunnaparvani
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः।।2.20।।
drashta drishimatrah shuddhopi pratyayanupashyah
तदर्थ एव दृश्यस्याऽऽत्मा।।2.21।।
tadarth eva drishyasyatma
कृतार्थं प्रतिनष्टमप्यनष्टं तदन्यसाधारणत्वात्।।2.22।।
kritarthan prati nashtam apyanashtan
tadanyasadharannatvat
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः।।2.23।।
svasvamishaktyoh svaroopopalabdhihetuh sanyogah
तस्य हेतुरविद्या।।2.24।।
tasya heturavidya
तदभावात्संयोगाभावो हानं तद्दृशेः कैवल्यम्।।2.25।।
tadabhavat sanyogabhavo hanan taddrisheh kaivalyam
विवेकख्यातिरविप्लवा हानोपायः।।2.26।।
vivekakhyatiraviplava hanopayah
परमाणुपरममहत्त्वान्तोऽस्य वशीकारः।।1.40।।
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः।।1.41।।
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः।।1.42।।
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का।।1.43।।
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता।।1.44।।
सूक्ष्मविषयत्त्वं चालिङ्गपर्यवसानम्।।1.45।।
ता एव सबीजः समाधिः।।1.46।।
निर्विचारवैशारद्येऽध्यात्मप्रसादः।।1.47।
ऋतंभरा तत्र प्रज्ञा।।1.48।।
श्रुतानुमानप्रज्ञाभ्यामन्यविषयाविशेषार्थत्वात्।।1.49।।
तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी।।1.50।।
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः।।1.51।।
तस्य वाचकः प्रणवः।।1.27।।
तज्जपस्तदर्थभावनम्।।1.28।।
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च।।1.29।।
व्याधिस्त्यानसंशयमप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः।।1.30।।
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः।।1.31।।
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः।।1.32।।
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्।।1.33।।
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य।।1.34।।
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी।।1.35।।
विशोका वा ज्योतिष्मति।।1.36
वीतरागविषयं वा चित्तम्।।1.37।।
स्वप्ननिद्राज्ञानालम्बनं वा।।1.38।।
यथाभिमतध्यानाद्वा।।1.39।।
स तु दीर्घकालनैरंन्तर्यसत्कारासेवितो दृढ़भूमिः।।1.14।।
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्।।1.15।।
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्।।1.16।।
वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः।।1.17।।
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः।।1.18।।
भवप्रत्ययो विदेहप्रकृतिलयानाम्।।1.19।।
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्।।1.20।।
तीव्रसंवेगानामासन्नः।।1.21।।
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः।।1.22।।
ईश्वरप्रणिधानाद्वा।।1.23।।
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः।।1.24।।
तत्र निरतिशयं सर्वज्ञबीजम्।।1.25।।
स एषः पूर्वेषामपि गुरुः कालेनानवच्छेदात्।।1.26।।
Formula, that change your life

















