वक्ता - डा. पद्मकुमारः (सङ्घटनमन्त्री, संस्कृतभारती-अमेरिका) । विषयः - संस्कृतभारत्याः कार्याणि कार्यकर्तारः कार्यपद्धतिश्च ।
वक्ता -- पुत्तिगेमठाधीशाः श्रीसुगुणेन्द्रतीर्थाः । विषयः -- गीतायाः सारोऽस्ति कुरु स्वकर्मेति।
वक्ता -- श्रीमान् दिनेशः कामतः (अखिलभारतीयसङ्घटनमन्त्री, संस्कृतभारती) । विषयः -- संस्कृतभारती-कार्यपद्धतिः ।
विषयः - लीलावती, तत्र च भास्कराचार्यः । वक्ता - प्रो. रामसुब्रह्मण्यः ।
वक्ता -- अविनाशः वर्णः (कार्यकर्ता, संस्कृतभारती, अमेरिका) । विषयः -- नागानन्दे परोपकारपरायणः जीमूतवाहनः ।
विषयः - संस्कृतं - गृहे, समाजे च । वक्ता - डा. विश्वासः, अखिलभारतीय-प्रकाशनप्रमुखः, संस्कृतभारती।
विषयः - संस्कृतिः संस्कृताश्रया । वक्ता - श्रीमती चारु भावे (कार्यकर्त्री, संस्कृतभारती, भारतम्) ।
विषयः - वेदाः वेदेषु उपनिषदः च। वक्ता - Jotish [संस्कृतभारती दक्षिण-तमिळनाडु-प्रान्तमन्त्री]
विषयः - उपनिषत्सारः । वक्ता - श्री-बन्नञ्जे-गोविन्दाचार्य: [विख्यातः वेदान्तज्ञः, माध्वसिद्धान्तशिरोमणिः, लेखकः, वक्ता च] ।
विषयः - आदिकाव्यस्य, आदिकवेश्च वैशिष्ट्यम् । वक्ता - श्रीमती शारदा वरदराजन् ।
विषयः - वेदे संस्कृतं विज्ञानं च। वक्ता - प्रो. हृदयरंजनशर्मा (अवकाशप्राप्तविभागाध्यक्षः वेदविभागः काशी-हिन्दू-विश्वविद्यालयः वाराणसी, संस्कृतभारती-काशी-प्रान्तस्य अध्यक्षः च)।
विषयः - सङ्घे शक्तिः कलौ युगे। वक्ता - डा. सञ्जीवकुमारः (संस्कृतभारती क्षेत्रसङ्घटनमन्त्री, पूर्वोत्तरप्रदेशः)।
विषयः - योगदर्शनम् वक्ता - डा. जयश्री Yoga Darshana talk in Sanskrit by Dr. Jayashree.
विषयः - भर्तृहरेः वैराग्यशतकम् वक्ता - शतावधानी डा. आर्. गणेशः
विषयः - विकासः वक्ता - श्रीमान् नन्दकुमारः (अखिल-भारत-महामन्त्री, संस्कृतभारती)
विषयः - महाभारतम् वक्ता - श्रीमान् नरेन्द्रः काप्रे MahAbhArata talk in Sanskrit.
विषयः - तन्त्रशास्त्रम् वक्ता - श्रीमान् स्थाणेश्वरः तिमल्सिना Tantra shAstra talk in Sanskrit.
विषयः - 'अपि' स्तरीयः उत 'एव' स्तरीयः - कार्यकर्तृत्वविश्लेषणम्। वक्ता - श्रीमान् जनार्दन हेगडे, सम्भाषणसन्देशपत्रिकायाः सम्पादकः, संस्कृतभारत्याः संस्थापकेषु अन्यतमः च । api-starIyaH uta eva-starIyaH - kAryakartRRitvavishleShaNam Janardana Hegde Mahodaya talks to Karyakarthaas at Gangotri Shibiram regarding the two volunteering levels using the analogy of Api and Eva Avyayas. Janardana Hegde Mahodaya is one of the co-founders of Samskrita Bharati and he is the Editor of the Sanskrit Magazine called Sambhashana Sandesha.
विषयः - किमर्थं संस्कृतम्? वक्ता - संस्कृतभारत्याः संस्थापकः अखिलभारतीयप्रशिक्षणप्रमुखः च श्रीमान् चमू कृष्णशास्त्री किमर्थं संस्कृतम्? इति विषये। kimarthaM saMskRRitam? Why Sanskrit? Talk by Shri. Chamu Krishna Shastry.