163. Bhagavad Gita Chapter 14, Verses 1 - 5 I Swami Sarvapriyananda
Description
Swami Sarvapriyananda teaches verses 1-5 from the fourteenth chapter of the Bhagavad Gita. This series of talks unfolds the highest truths of Vedanta through the study of "The Song of God".
Bhagavad Gita: Chapter 14 Verse 1:
श्रीभगवानुवाच |
परं भूय: प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् |
यज्ज्ञात्वा मुनय: सर्वे परां सिद्धिमितो गता: || 1||
śhrī-bhagavān uvācha
paraṁ bhūyaḥ pravakṣhyāmi jñānānāṁ jñānam uttamam
yaj jñātvā munayaḥ sarve parāṁ siddhim ito gatāḥ
⧫ The Divine Lord said: I shall once again explain to you the supreme wisdom, the best of all knowledge; by knowing which, all the great saints attained the highest perfection.
Bhagavad Gita: Chapter 14 Verse 2:
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता: |
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च || 2||
idaṁ jñānam upāśhritya mama sādharmyam āgatāḥ
sarge ’pi nopajāyante pralaye na vyathanti cha
⧫ Those who take refuge in this wisdom will be united with Me. They will not be reborn at the time of creation nor destroyed at the time of dissolution.
Bhagavad Gita: Chapter 14 Verses 3 & 4:
मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम् |
सम्भव: सर्वभूतानां ततो भवति भारत || 3||
सर्वयोनिषु कौन्तेय मूर्तय: सम्भवन्ति या: |
तासां ब्रह्म महद्योनिरहं बीजप्रद: पिता || 4
mama yonir mahad brahma tasmin garbhaṁ dadhāmy aham
sambhavaḥ sarva-bhūtānāṁ tato bhavati bhārata
sarva-yoniṣhu kaunteya mūrtayaḥ sambhavanti yāḥ
tāsāṁ brahma mahad yonir ahaṁ bīja-pradaḥ pitā
⧫ The total material substance, prakṛiti, is the womb. I impregnate it with the individual souls, and thus all living beings are born. O son of Kunti, for all species of life that are produced, the material nature is the womb, and I am the seed-giving Father.
Bhagavad Gita: Chapter 14 Verse 5:
सत्त्वं रजस्तम इति गुणा: प्रकृतिसम्भवा: |
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् || 5||
sattvaṁ rajas tama iti guṇāḥ prakṛiti-sambhavāḥ
nibadhnanti mahā-bāho dehe dehinam avyayam
⧫ O mighty-armed Arjun, the material energy consists of three guṇas (modes)—sattva (goodness), rajas (passion), and tamas (ignorance). These modes bind the eternal soul to the perishable body.