DiscoverVeda Mantra RecitationsPurusha Suktam Rezitation mit Harilalji
Purusha Suktam Rezitation mit Harilalji

Purusha Suktam Rezitation mit Harilalji

Update: 2018-03-02
Share

Description

Harilalji singt bzw. rezitiert das Purusha Suktam. Das  Purusha Suktam zählt zu den heiligsten Texten aus den Veden. Du findest den Text zu dieser Rezitation im Yoga Vidya Kirtanheft unter der Nummer 692. Purusha Suktam ist ein Sukta, eine Hymne, welche die Einheit der gesamten Schöpfung als Purusha, als Göttliches Wesen, besingt. Lausche bzw. höre diesem Gesang von Harilalji:



[...]



Sahasra-shirsha Purushaha

SahasRakshah Sahasra-pat /

Sa Bhumim Vishvato Vritva

Atyatishthad Dashangulam // 1 //



Purusha Evedam Sarvam

Yad Bhutam Yach Cha Bhavyam /

Utanritatvasyeshanah

Yad Annenatirohati // 2 //



Etavan Asya Mahima Ato Jyayansh Cha Purushah /

Pado' Sya Vishva Bhutani

Tripad Asyanritam Divi // 3 //



Tripad Urdhva Udait Purusha

Pado 'syehabhavat Punah /

Tato Vishvan Vyakramat

Sashananashane Abhi // 4 //



Tasmad Virad Ajayata

Virajo Adhi Purushah /

Sa Jato Atyarichyata

Paschad Bhumim Atho Purah // 5 //



Yat Purushena Havisha

Deva Yajnam Atanvata /

Vasanto Asyasid Ajyam

Grishma Idhmash Sharaddhavih // 6 //



Saptasyasan Paridhayah

Trih Sapta Samidhah Kritah /

Deva Yad Yajnam Tanvanah

Abadhnan Purusham Pashum // 7 //



Tam Yajnam Barhishi Praukshan

Purusham Jatam Agratah /

Tena Deva Ayajanta

Sadhya Rishayash Cha Ye // 8 //



Tasmad Yajnat Sarva-hutah

Sambhritam Prishad-ajyam /

Pashuns Tansh Chakre Vayavyan

Aranyan Granyansh Cha Ye // 9 //



Tasmad Yajnad Sarva-hutah

Richah Samani Jajnire /

Chhandansi Jajnire Tasmat

Yajus Tasmad Ajayata // 10 //



Tasmad Ashva Ajayanta

Ye Ke Chobhaya-datah /

Gavo Ha Jajnire Tasmat

Tasmaj Jata Ajavayah // 11 //



Yat Purusham Vyadadhuh

Katidha Vyakalpayan /

Mukham Kim Asya Kau Bahu

Kav Uru Padav Uchyete // 12 //



Brahmano 'sya Mukham Asit

Bahu Rajanyah Kritah /

Uru Tad Asya Yad Vaishyah

Padbhyam Shudro Ajayata // 13 //



Chandrama Manaso Jatah

Chakshoh Suryo Ajayata /

Mukhad Indrash Chagnish Cha

Pranad Vayur Ajayata // 14 //



Nabhya Asid Antariksham

Shirshno Dyauh Samavartata /

Padbhyam Bhumir Dishah Shrotrat

Tatha Lokan Akalpayan // 15 //



Vedaham Etam Purusham Mahantam

Aditya-varnam Tamasas Tu Pare /

Sarvani Rupani Vichitya Dhirah

Namani Kritvabhivadan Yad Aste // 16 //



Dhata Purastad Yam Udajahara

Shakrah Pravidvan Pradishash Chatasrah /

Tam Evam Vidvan Anrita Iha Bhavati

Nanyah Pantha Ayanaya Vidyate // 17 //



Yajnena Yajnam Ayajanta Devah

Tani Dharmani Prathamany Asan /

Te Ha Nakam Mahimanah Sachante

Yatra Purve Sadhyah Santi Devah // 18 //



Adbhyah Sambhutah Prithivyai Rasach Cha

Vishva-karmanah Samavartatadhi /

Tasya Tvashta Vidadhad Rupam Eti

Tat Purushasya Vishvam Ajanam Agre // 19 //



Vedaham Etam Purusham Mahantam

Aditya-varnam Tamasah Parastat /

Tam Evam Vidvan Anrita Iha Bhavati

Nanyah Pantha Vidyate 'yanaya // 20 //



Praja-patish Charati Garbhe Antah

Ajayamano Bahudha Vijayate /

Tasya Dhirah Parijananti Yonim

Marichinam Padam Ichchhanti Vedhasah // 21 //



Yo Devebhya Atapati

Yo Devanam Purohitah /

Purvo Yo Devebhyo Jatah

Namo Ruchaya Brahmaye // 22 //



Rucham Brahmam Janayantah

Deva Agre Tad Abruvan /

Yas Tvaivam Brahmano Vidyat

Tasya Deva Asan Vashe // 23 //



Hrish Cha Te Lakshmish Cha Patnyau

Ahoratre Parshve

Nakshatrani Rupam

Ashvinau Vyattam '
Comments 
00:00
00:00
x

0.5x

0.8x

1.0x

1.25x

1.5x

2.0x

3.0x

Sleep Timer

Off

End of Episode

5 Minutes

10 Minutes

15 Minutes

30 Minutes

45 Minutes

60 Minutes

120 Minutes

Purusha Suktam Rezitation mit Harilalji

Purusha Suktam Rezitation mit Harilalji

sukadev@yoga-vidya.de (Sukadev Bretz - Joy and Peace with Mantra Chanting)