Discoverरामकुटी | Ramkutiश्रीरामरक्षा स्तोत्रम्
श्रीरामरक्षा स्तोत्रम्

श्रीरामरक्षा स्तोत्रम्

Update: 2024-05-24
Share

Description

श्रीरामरक्षा स्तोत्रम्

#श्रीराम
#सीताराम
#जानकी


श्रीगणेशाय नमः


अस्य श्रीरामरक्षास्तोत्रमंत्रस्य ।


बुधकौशिकऋषिः ।


श्रीसीतारामचन्द्रो देवता ।


अनुष्टुप् छन्दः । सीता शक्तिः ।


श्रीमद्धनुमान् कीलकम् ।


श्रीरामचंद्रप्रीत्यर्थे जपेविनियोगः ।


अथ ध्यानम् ।


ध्यायेदाजानबाहुं धृतशरधनुषंबद्धपद्मासनस्थम् ।


पीतं वासो वसानंनवकमलदलस्पर्धिनेत्रं प्रसन्नम् ।


वामाङ्कारुढसीतामुखकमलमिलल्लोचनंनीरदाभं ।


नानालङ्कारदीप्तं दधतमुरुजटामण्डनंरामचंद्रम् ॥


इति ध्यानम् ।




चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।


एकैकमक्षरं पुंसां महापातकनाशनम् ॥१॥



ध्यात्वा नीलोत्पलश्यामं रामंराजीवलोचनम् ।


जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम्॥२॥



सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम्।


#स्वलीलया जगत् त्रातुम् आविर्भूतमजंविभुम् ॥३॥



रामरक्षां पठेत् प्राज्ञः पापघ्नींसर्वकामदाम् ।


शिरो मे राघवः पातु भालं दशरथात्मजः॥४॥



कौसल्येयो दृशौ पातुविश्वामित्रप्रियः श्रुती ।


घ्राणं पातु मखत्राता मुखंसौमित्रिवत्सलः ॥५॥



जिव्हां विद्यानिधिःपातु कण्ठंभरतवन्दितः ।


स्कन्धौ दिव्यायुधःपातु भुजौभग्नेशकार्मुकः ॥६॥



करौ #सीतापतिःपातु हृदयंजामदग्न्यजित् ।


मध्यं पातु खरध्वंसी नाभिंजाम्बवदाश्रयः ॥७॥



सुग्रीवेशः कटी पातु सक्थिनीहनुमत्प्रभुः ।


ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् ॥८॥



जानुनी सेतुकृत् पातु जङ्घेदशमुखान्तकः ।


पादौ बिभीषणश्रीदः पातु रामोऽखिलंवपुः ॥९॥



एतां रामबलोपेतां रक्षां यः सुकृतीपठेत् ।


सचिरायुः सुखी पुत्री विजयी विनयीभवेत् ॥१०॥



पातालभूतलव्योमचारिणश्छद्मचारिणः ।


न द्रष्टुमपि शक्तास्ते रक्षितंरामनामभिः ॥११॥



#रामेति रामभद्रेति रामचंद्रेति वास्मरन् ।


नरो न लिप्यते पापैर्भुक्तिंमुक्तिं च विन्दति ॥१२॥



जगज्जेत्रैकमन्त्रेणरामनाम्नाभिरक्षितम् ।


यः कण्ठे धारयेत्तस्य करस्था सर्वसिध्दयः ॥१३॥



वज्रपञ्जरनामेदं यो रामकवचं स्मरेत् ।


अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम्॥१४॥



आदिष्टवान् यथा स्वप्नेरामरक्षामिमां हरः ।


तथा लिखितवान् प्रातः प्रबुध्दोबुधकौशिकः ॥१५॥



आरामः कल्पवृक्षाणां विरामःसकलापदाम् ।


अभिरामस्त्रिलोकानां रामः श्रीमान् सनः प्रभुः ॥१६॥



तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।


पुण्डरीकविशालाक्षौचीरकृष्णाजिनाम्बरौ ॥१७॥



फलमूलाशिनौ दान्तौ तापसौब्रह्मचारिणौ ।


पुत्रौ दशरथस्यैतौ भ्रातरौरामलक्ष्मणौ ॥१८॥



शरण्यौ सर्वसत्त्वानां श्रेष्ठौसर्वधनुष्मताम् ।


रक्षःकुलनिहन्तारौ त्रायेतां नौरघूत्तमौ ॥१९॥



आत्तसज्यधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौ ।


रक्षणाय मम रामलक्ष्मणावग्रतः पथिसदैव गच्छताम् ॥२०॥



संनद्धः कवची खड्गी चापबाणधरो युवा ।


गच्छन् मनोरथोऽस्माकं रामः पातु सलक्ष्मणः ॥२१॥



रामो दाशरथिः शूरो लक्ष्मणानुचरो बली।


काकुत्स्थः पुरुषः पूर्णः कौसल्येयोरघुत्तमः ॥२२॥



वेदान्तवेद्यो यज्ञेशःपुराणपुरुषोत्तमः ।


जानकीवल्लभः श्रीमानप्रमेयपराक्रमः॥२३॥



इत्येतानि जपन् नित्यं मद्भक्तःश्रध्दयान्वितः ।


अश्वमेधाधिकं पुण्यं संप्राप्नोति नसंशयः ॥२४॥



रामं दूर्वादलश्यामं पद्माक्षंपीतवाससम् ।


स्तुवन्ति नामभिर्दिव्यैर्न तेसंसारिणो नरः ॥२५॥



रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिंसुंदरम्


काकुत्स्थं करुणार्णवं गुणनिधिंविप्रप्रियं धार्मिकम् ।


राजेन्द्रं सत्यसन्धं दशरथतनयंश्यामलं शान्तमूर्तिं


वन्दे लोकाभिरामं रघुकुलतिलकं राघवंरावणारिम् ॥२६॥



रामाय रामभद्राय रामचंद्राय वेधसे ।


रघुनाथाय नाथाय सीतायाः पतये नमः॥२७॥



श्रीराम राम रघुनंदन राम राम


श्रीराम राम भरताग्रज राम राम ।


श्रीराम राम रणकर्कश राम राम


श्रीराम राम शरणं भव राम राम ॥२८॥



श्रीरामचंद्रचरणौ मनसा स्मरामि


श्रीरामचंद्रचरणौ वचसा गृणामि ।


श्रीरामचंद्रचरणौ शिरसा नमामि


श्रीरामचंद्रचरणौ शरणं प्रपद्ये ॥२९॥



माता रामो मत्पिता रामचंद्रः ।


स्वामी रामो मत्सखा रामचंद्रः ।


सर्वस्वं मे रामचंद्रो दयालुर्नान्यंजाने नैव जाने न जाने ॥३०॥



दक्षिणे लक्ष्मणो यस्य वामे तुजनकात्मजा ।


पुरतो मारुतिर्यस्य तं वंदेरघुनंदनम् ॥३१॥



लोकाभिरामं रणरङ्गधीरं राजीवनेत्रंरघुवंशनाथम् ।


कारुण्यरुपं करुणाकरं तंश्रीरामचंद्र शरणं प्रपद्ये ॥३२॥



मनोजवं मारुततुल्यवेगं जितेंद्रियंबुध्दिमतां वरिष्ठम् ।


वातात्मजं वानरयूथमुख्यं श्रीरामदूतंशरणं प्रपद्ये ॥३३॥



कूजन्तं रामरामेति मधुरं मधुराक्षरम्।


आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥३४॥



आपदामपहर्तारं दातारं सर्वसंपदाम् ।


लोकाभिरामं श्रीरामं भूयो भूयोनमाम्यहम् ॥३५॥



भर्जनं भवबीजानामर्जनं सुखसंपदाम् ।


तर्जनं यमदूतानां रामरामेति गर्जनम्॥३६॥



रामो राजमणिः सदा विजयते रामं रमेशंभजे


रामेणाभिहता निशाचरचमू रामाय तस्मैनमः ।


रामान्नास्ति परायणं परतरं रामस्यदासोऽस्महं


रामे चित्तलयः सदा भवतु मे भो राममामुध्दर ॥३७॥



रामरामेति रामेति रमे रामे मनोरमे ।


सहस्रनामतत्तुल्यं रामनाम वरानने॥३८॥



#इति श्रीबुधकौशिकविरचितंश्रीरामरक्षास्तोत्रं संपूर्णम् ।



#॥ श्रीसीतारामचंद्रार्पणमस्तु ॥

Comments 
In Channel
loading
00:00
00:00
x

0.5x

0.8x

1.0x

1.25x

1.5x

2.0x

3.0x

Sleep Timer

Off

End of Episode

5 Minutes

10 Minutes

15 Minutes

30 Minutes

45 Minutes

60 Minutes

120 Minutes

श्रीरामरक्षा स्तोत्रम्

श्रीरामरक्षा स्तोत्रम्

Shrikant Borkar