DiscoverRajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #PrayersAsit Kritam Shiva Stotram असित कृतं शिव स्तोत्रम्
Asit Kritam Shiva Stotram असित कृतं शिव स्तोत्रम्

Asit Kritam Shiva Stotram असित कृतं शिव स्तोत्रम्

Update: 2025-10-13
Share

Description

Asit Kritam Shiva Stotram असित कृतं शिव स्तोत्रम्


जगद्गुरो नम्स्तुभ्यं शिवाय शिवदाय च ।

योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥१॥ 


मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन ।

मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु  ते ॥२॥


कालरूपं कलयतां कालकालेश कारण ।

कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥३॥ 


गुणातीत गुणाधार गुणबीज गुणात्मक ।

गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥४॥ 


ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर ।

ब्रह्मबीज स्वरूपेण ब्रह्मबीज नमोऽस्तु ते ॥५॥


इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः ।

दीनवत्साश्रुनेत्रश्च पुळकाञ्चितविग्रहः ॥६॥ 


असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।

वर्षमेकं हविष्याशी शङ्करस्य महात्मनः ॥७॥ 


स लभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् ।

दरिद्रो भवेद्धनाढ्यो मूको भवति पण्डितः ॥८॥ 


अभार्यो लभते भार्यां सुशीलां च पतिव्रताम् ।

इह लोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम् ॥९॥ 


इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे ।

प्रचेतसा स्वपुत्रायासिताय दत्तमुत्तमम् ॥१०॥ 


इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डेअसितकृतं शिवस्तोत्रं संपूर्णम् ॥ 

Comments 
In Channel
loading
00:00
00:00
x

0.5x

0.8x

1.0x

1.25x

1.5x

2.0x

3.0x

Sleep Timer

Off

End of Episode

5 Minutes

10 Minutes

15 Minutes

30 Minutes

45 Minutes

60 Minutes

120 Minutes

Asit Kritam Shiva Stotram असित कृतं शिव स्तोत्रम्

Asit Kritam Shiva Stotram असित कृतं शिव स्तोत्रम्

Rajat Jain