Utpaat Nashan Ganesh Stotra उत्पात नाशन गणेश स्तोत्र
Description
Utpaat Nashan Ganesh Stotra उत्पात नाशन गणेश स्तोत्र
यक्षगन्धर्वविप्राणां गजाश्वरथपक्षिणाम् ।
भूतभव्यभविष्यस्य बुद्धीन्द्रियगणस्य च ॥
हर्षस्य शोकदुःखस्य सुखस्य ज्ञानमोहयोः ।
अर्थस्य कार्यजातस्य लाभहान्योस्तथैव च ॥
स्वर्गपाताललोकानां पृथिव्या जलधेरपि ।
नक्षत्राणां ग्रहाणां च पिशाचानां च वीरुधाम् ॥
वृक्षाणां सरितां पुंसां स्त्रीणां बालजनस्य च ।
उत्पत्तिस्थितिसंहारकारिणे ते नमो नमः ॥
पशूनां पतये तुभ्यं तत्त्वज्ञानप्रदायिने ।
नमो विष्णुस्वरूपाय नमस्ते रुद्ररूपिणे ॥
नमस्ते ब्रह्मरूपाय नमोऽनन्तस्वरूपिणे ।
मोक्षहेतो नमस्तुभ्यं नमो विघ्नहराय ते ॥
नमोऽभक्तविनाशाय नमो भक्तप्रियाय च ।
अधिदैवाधिभूतात्मंस्तापत्रयहराय ते ॥
सर्वोत्पातविघाताय नमो लीलास्वरूपिणे ।
सर्वान्तर्यामिणे तुभ्यं सर्वाध्यक्षाय ते नमः ॥
अदित्या जठरोत्पन्न विनायक नमोऽस्तु ते।
परब्रह्मस्वरूपाय नमः कश्यपसूनवे ॥
अमेयमायान्वितविक्रमाय मायाविने मायिकमोहनाय ।
अमेयमायाहरणाय माया- महाश्रयायास्तु नमो नमस्ते ॥
य इदं पठते स्तोत्रं त्रिसंध्योत्पातनाशनम् ।
न भवन्ति महोत्पाता विघ्ना भूतभयानि च॥
त्रिसंध्यं यः पठेत् स्तोत्रं सर्वान् कामानवाप्नुयात्।
विनायकः सदा तस्य रक्षणं कुरुतेऽनघ ॥
इति श्रीगणेशपुराणे उत्पातनाशनगणेशस्तोत्रं सम्पूर्णम् ॥