Surya Stotram सूर्य स्तोत्रम्

Surya Stotram सूर्य स्तोत्रम्

Update: 2025-07-17
Share

Description

#सूर्यस्तोत्रम्


ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।

पञ्चब्रह्ममयाकाराः येन जाता नमामि तम् ॥ १॥


कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः ।

जन्ममृत्युजराव्याधिसंसारभयनाशनः ॥ २॥


ब्रह्मस्वरूप उदये मध्याह्ने तु सदाशिवः ।

अस्तकाले स्वयं विष्णुस्त्रयीमूर्तिर्दिवाकरः ॥ ३॥


एकचक्रो रथो यस्य दिव्यः कनकभूषितः ।

सोऽयं भवतु नः प्रीतः पद्महस्तो दिवाकरः ॥ ४॥


पद्महस्तः परञ्ज्योतिः परेशाय नमो नमः ।

अण्डयोने कर्मसाक्षिन्नादित्याय नमो नमः ॥ ५॥


कमलासन देवेश कर्मसाक्षिन्नमो नमः ।

धर्ममूर्ते दयामूर्ते तत्त्वमूर्ते नमो नमः ॥ ६॥


सकलेशाय सूर्याय सर्वज्ञाय नमो नमः ।

क्षयापस्मारगुल्मादिव्याधिहन्त्रे नमो नमः ॥ ७॥


सर्वज्वरहरं चैव सर्वरोगनिवारणम् ।

स्तोत्रमेतच्छिवप्रोक्तं सर्वसिद्धिकरं परम् ॥ ८॥


सर्वसम्पत्करं चैव सर्वाभीष्टप्रदायकम् ॥

इति सूर्यस्तोत्रं सम्पूर्णम् ।


Comments 
loading
In Channel
loading
00:00
00:00
x

0.5x

0.8x

1.0x

1.25x

1.5x

2.0x

3.0x

Sleep Timer

Off

End of Episode

5 Minutes

10 Minutes

15 Minutes

30 Minutes

45 Minutes

60 Minutes

120 Minutes

Surya Stotram सूर्य स्तोत्रम्

Surya Stotram सूर्य स्तोत्रम्

Rajat Jain