Surabhi Stotram सुरभि स्तोत्रम्
Description
।। श्री सुरभि स्तोत्रम् ।। ✓
नमो देव्यै महादेव्यै सुरभ्यै च नमो नमः ।
गवां बीज स्वरूपायै नमस्ते जगदम्बिके ॥ १॥
नमो राधा प्रियायै च पद्मांशायै नमो नमः ।
नमः कृष्ण प्रियायै च गवां मात्रे नमो नमः ॥ २॥
कल्पवृक्ष स्वरूपायै सर्वेषां सततं परम् ।
श्रीदायै धनदायै च बुद्धिदायै नमो नमः ॥ ३॥
शुभदायै प्रसन्नायै गोप्रदायै नमो नमः ।
यशोदायै सौख्यदायै धर्मदायै नमो नमः ॥ ४॥
स्तोत्र स्मरण मात्रेण तुष्टा हृष्टा जगत्प्रसूः ।
आविर्बभूव तत्रैव ब्रह्मलोके सनातनी ॥ ५॥
महेन्द्राय वरं दत्त्वा वाञ्छितं सर्व दुर्लभम् ।
जगाम सा च गोलोकं ययुर्देवादयो गृहम् ॥ ६॥
बभूव विश्वं सहसा दुग्धपूर्णं च नारद ।
दुग्धाद्घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च ॥ ७॥
इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् ।
स गोमान् धनवांश्चैव कीर्तिवान् पुण्यवान् भवेत ॥ ८॥
सुस्नातः सर्व तीर्थेषु सर्व यज्ञेषु दीक्षितः ।
इह लोके सुखं भुक्त्वा यात्यन्ते कृष्ण मन्दिरम् ॥ ९॥
सुचिरं निवसेत्तत्र कुरुते कृष्ण सेवनम् ।
न पुनर्भवनं तस्य ब्रह्मपुत्रो भवे भवेत् ॥ १०॥
इति श्रीब्रह्मवैवर्त पुराणे प्रकृति खण्डे
इन्द्रकृतं सुरभि स्तोत्रं सम्पूर्णम् ॥























