Surabhi Stotram सुरभि स्तोत्रम्

Surabhi Stotram सुरभि स्तोत्रम्

Update: 2025-11-06
Share

Description

।। श्री सुरभि स्तोत्रम् ।। ✓


नमो देव्यै महादेव्यै सुरभ्यै च नमो नमः ।

गवां बीज स्वरूपायै नमस्ते जगदम्बिके ॥ १॥

नमो राधा प्रियायै च पद्मांशायै नमो नमः ।

नमः कृष्ण प्रियायै च गवां मात्रे नमो नमः ॥ २॥

कल्पवृक्ष स्वरूपायै सर्वेषां सततं परम् ।

श्रीदायै धनदायै च बुद्धिदायै नमो नमः ॥ ३॥

शुभदायै प्रसन्नायै गोप्रदायै नमो नमः ।

यशोदायै सौख्यदायै धर्मदायै नमो नमः ॥ ४॥

स्तोत्र स्मरण मात्रेण तुष्टा हृष्टा जगत्प्रसूः ।

आविर्बभूव तत्रैव ब्रह्मलोके सनातनी ॥ ५॥

महेन्द्राय वरं दत्त्वा वाञ्छितं सर्व दुर्लभम् ।

जगाम सा च गोलोकं ययुर्देवादयो गृहम् ॥ ६॥

बभूव विश्वं सहसा दुग्धपूर्णं च नारद ।

दुग्धाद्घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च ॥ ७॥

इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् ।

स गोमान् धनवांश्चैव कीर्तिवान् पुण्यवान् भवेत ॥ ८॥

सुस्नातः सर्व तीर्थेषु सर्व यज्ञेषु दीक्षितः ।

इह लोके सुखं भुक्त्वा यात्यन्ते कृष्ण मन्दिरम् ॥ ९॥

सुचिरं निवसेत्तत्र कुरुते कृष्ण सेवनम् ।

न पुनर्भवनं तस्य ब्रह्मपुत्रो भवे भवेत् ॥ १०॥


इति श्रीब्रह्मवैवर्त पुराणे प्रकृति खण्डे

इन्द्रकृतं सुरभि स्तोत्रं सम्पूर्णम् ॥


Comments 
In Channel
loading
00:00
00:00
x

0.5x

0.8x

1.0x

1.25x

1.5x

2.0x

3.0x

Sleep Timer

Off

End of Episode

5 Minutes

10 Minutes

15 Minutes

30 Minutes

45 Minutes

60 Minutes

120 Minutes

Surabhi Stotram सुरभि स्तोत्रम्

Surabhi Stotram सुरभि स्तोत्रम्

Rajat Jain