Vidyashtakam विद्याष्टकम्

Vidyashtakam विद्याष्टकम्

Update: 2024-07-24
Share

Description

Vidyashtakam विद्याष्टकम् ★
सुविद्यावरिशो गणधरसमो ज्ञानचतुरः।
विद्याता शिष्याणां शुभगुणवंता शास्त्र कुशलः।

पुराणानां ज्ञाता नयपथचरो नीतिनिपुणः।
प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:॥1॥

मुमक्षुब्रम्हाज्ञ: सरलह्दय: शान्तकरण:।
स्वशिष्याणां शास्ता शुभगुणधर: सिद्धगणक:॥

सुयोगी धर्मज्ञ: सरलसरल: कर्मकुशल:।
प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:॥2॥

अहिंसा सत्यार्थी शमदमपरो ज्ञानपथिक:।
मलप्पा -श्रीमन्त्योरजनि जनुषा गौरवकर:॥

प्रविद्यो विख्यात: सुरगुरु- सम: वीत-वसन:
प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:॥3॥

सदालग्गा-ग्रामे यो जनिमवाप्नोच्छारदि-तिथौ।
धरो विद्याया: यो प्रथित-यशसोऽभूदनुपम:॥

ततो लब्ध्वा ज्ञानं उपनय-विधानस्य विधिना।
प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:॥4॥

इतो लब्ध्वाऽऽचार्य ऋषिवर-वरं 'देश'-भणितम्‌।
व्रत ब्रह्माख्यं योऽलभत परम ह्यात्म रसिक:।
ततोऽनुज्ञां प्राप्य गतवानसौ ज्ञानजलधि॥
प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:॥5॥

यशस्वी तेजस्वी सरसिजसमो रागरहित:।
यथाभानुरनित्यं तपति सततं ह्यष्णकिरणः।
तथेवायं पूज्यस्तपति भवने शुद्धचरणः।
प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:॥6॥

प्रकृत्या सोम्यो यो हिमकरसमः शान्तिचषकः।
सुधीर्वाग्मी शिष्ट: शुभगुणधनः शुद्धकरण।
महापीठासीनो बहुगुण निधिर्लोभ रहितः।
प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:॥7॥

सुविद्या वागीश: निजगुरुकृतिक्रान्त-प्रवण:।
मुनिशे: संवंध्यः विदित महिमा मंगलकरः।
चिरंजीव्यादेषा भवभयभृतां मौलिशिखरः।
प्रकुर्यात्कल्याणं भवभयहरो मे गुरुवर:॥8॥

विद्यासागर आचार्य: प्रथितो भुवनत्रये ।
ससंघाय नमस्तस्मै, नमस्तस्मै नमो नमः॥
विद्यासिन्धवष्टकमिदं, भक्त्या भागेन्दुना कृतम्‌।
महापुण्यप्रदं लोकै: प्रपठन्‌ याति सदा सुखम्‌॥9॥



Comments 
In Channel
loading
00:00
00:00
x

0.5x

0.8x

1.0x

1.25x

1.5x

2.0x

3.0x

Sleep Timer

Off

End of Episode

5 Minutes

10 Minutes

15 Minutes

30 Minutes

45 Minutes

60 Minutes

120 Minutes

Vidyashtakam विद्याष्टकम्

Vidyashtakam विद्याष्टकम्

Rajat Jain